Loading...

Download
  • Genre:Spirituals
  • Year of Release:2023

Lyrics

अयि गिरिनंदिनि नंदितमेदिनि विश्वविनोदिनि नंदनुते

गिरिवरविंध्यशिरोधिनिवासिनि विष्णुविलासिनि जिष्णुनुते ।

भगवति हे शितिकण्ठकुटुंबिनि भूरिकुटुंबिनि भूरिकृते

जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ १॥

Ayigiri nandini nanditamedini viśvavinodini naṃdanute

girivaraviṃdhyaśirodhinivāsini viṣṇuvilāsini jiṣṇunute .

Bhagavati he śitikaṇṭhakuṭuṃbini bhūrikuṭuṃbini bhūrikṛte

jaya jaya he mahiṣāsuramardini ramyakapardini śailasute .. 1..



सुरवरवर्षिणि दुर्धरधर्षिणि दुर्मुखमर्षिणि हर्षरते

त्रिभुवनपोषिणि शंकरतोषिणि किल्बिषमोषिणि घोषरते ।

दनुजनिरोषिणि दितिसुतरोषिणि दुर्मदशोषिणि सिन्धुसुते

जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ २॥

Suravaravarṣiṇi durdharadharṣiṇi durmukhamarṣiṇi harṣarate

tribhuvanapoṣiṇi śaṃkaratoṣiṇi kilbiṣamoṣiṇi ghoṣarate .

Danujaniroṣiṇi ditisutaroṣiṇi durmadaśoṣiṇi sindhusute

jaya jaya he mahiṣāsuramardini ramyakapardini śailasute .. 2..




अयि जगदंब मदंब कदंबवनप्रियवासिनि हासरते

शिखरिशिरोमणि तुङ्गहिमालय श‍ृंगनिजालय मध्यगते ।

मधुमधुरे मधुकैटभगंजिनि कैटभभंजिनि रासरते

जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ ३॥

Ayi jagadaṃba madaṃba kadaṃbavanapriyavāsini hāsarate

śikhariśiromaṇituṅgahimālayaśṛṃganijālayamadhyagate .

Madhumadhure madhukaiṭabhagaṃjini kaiṭabhabhaṃjini rāsarate

jaya jaya he mahiṣāsuramardini ramyakapardini śailasute .. 3..




अयि शतखण्ड विखण्डितरुण्ड वितुण्डितशुण्द गजाधिपते

रिपुगजगण्ड विदारणचण्ड पराक्रमशुण्ड मृगाधिपते ।

निजभुजदण्ड निपातितखण्ड विपातितमुण्ड भटाधिपते

जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ ४ ॥

Ayi śatakhaṇḍa vikhaṇḍitaruṇḍa vituṇḍitaśuṇda gajādhipate

Ripugajagaṇḍa vidāraṇacaṇḍa parākramaśuṇḍa mṛgādhipate .

Nijabhujadaṇḍa nipātitakhaṇḍa vipātitamuṇḍa bhaṭādhipate

Jaya jaya he mahiṣāsuramardini ramyakapardini śailasute .. 4 ..



अयि रणदुर्मद शत्रुवधोदित दुर्धरनिर्जर शक्तिभृते

चतुरविचार धुरीणमहाशिव दूतकृत प्रमथाधिपते ।

दुरितदुरीह दुराशयदुर्मति दानवदुत कृतान्तमते

जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ ५ ॥

Ayi raṇadurmada śatruvadhodita durdharanirjara śaktibhṛte

Caturavicāra dhurīṇamahāśiva dūtakṛta pramathādhipate .

Duritadurīha durāśayadurmati dānavaduta kṛtāntamate

Jaya jaya he mahiṣāsuramardini ramyakapardini śailasute .. 5 ..




अयि शरणागत वैरिवधुवर वीरवराभय दायकरे

त्रिभुवनमस्तक शुलविरोधि शिरोऽधिकृतामल शुलकरे ।

दुमिदुमितामर धुन्दुभिनादमहोमुखरीकृत दिङ्मकरे

जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ ६ ॥

Ayi śaraṇāgata vairivadhuvara vīravarābhaya dāyakare

Tribhuvanamastaka śulavirodhi śiro’dhikṛtāmala śulakare .

Dumidumitāmara dhundubhinādamahomukharīkṛta diṅmakare

Jaya jaya he mahiṣāsuramardini ramyakapardini śailasute .. 6 ..




अयि निजहुङ्कृति मात्रनिराकृत धूम्रविलोचन धूम्रशते

समरविशोषित शोणितबीज समुद्भवशोणित बीजलते ।

शिवशिवशुम्भ निशुम्भमहाहव तर्पितभूत पिशाचरते

जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ ७ ॥

Ayi nijahum̐kṛti mātranirākṛta dhūmravilocana dhūmraśate

Samaraviśoṣita śoṇitabīja samudbhava śoṇitabījalate .

Śivaśiva śuṃbha niśuṃbha mahāhava tarpitabhūtapiśācarate

Jaya jaya he mahiṣāsuramardini ramyakapardini śailasute .. 7..




धनुरनुषङ्ग रणक्षणसङ्ग परिस्फुरदङ्ग नटत्कटके

कनकपिशङ्ग पृषत्कनिषङ्ग रसद्भटशृङ्ग हताबटुके ।

कृतचतुरङ्ग बलक्षितिरङ्ग घटद्बहुरङ्ग रटद्बटुके

जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ ८ ॥

Dhanuranuṣaṅga raṇakṣaṇasaṅga parisphuradaṅga naṭatkaṭake

Kanakapiśaṅga pṛṣatkaniṣaṅga rasadbhaṭaśṛṅga hatābaṭuke .

Kṛtacaturaṅga balakṣitiraṅga ghaṭadbahuraṅga raṭadbaṭuke

Jaya jaya he mahiṣāsuramardini ramyakapardini śailasute .. 8 ..




सुरललना ततथेयि तथेयि कृताभिनयोदर नृत्यरते

कृत कुकुथः कुकुथो गडदादिकताल कुतूहल गानरते ।

धुधुकुट धुक्कुट धिंधिमित ध्वनि धीर मृदंग निनादरते

जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ ९ ॥

Suralalanā tatatheyi tatheyi kṛtābhinayodara nṛtyarate

Kṛta kukuthaḥ kukutho gaḍadādikatāla kutūhala gānarate .

Dhudhukuṭa dhukkuṭa dhiṃdhimita dhvani dhīra mṛdaṃga ninādarate

Jaya jaya he mahiṣāsuramardini ramyakapardini śailasute .. 9 ..




जय जय जप्य जयेजयशब्द परस्तुति तत्परविश्वनुते

झणझणझिञ्झिमि झिङ्कृत नूपुरशिञ्जितमोहित भूतपते ।

नटित नटार्ध नटी नट नायक नाटितनाट्य सुगानरते

जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ १० ॥

Jaya jaya japya jayejayaśabda parastuti tatparaviśvanute

Jhaṇajhaṇajhiñjhimi jhiṅkṛta nūpuraśiñjitamohita bhūtapate .

Naṭita naṭārdha naṭī naṭa nāyaka nāṭitanāṭya sugānarate

Jaya jaya he mahiṣāsuramardini ramyakapardini śailasute .. 10 ..



अयि सुमनःसुमनःसुमनः सुमनःसुमनोहरकान्तियुते

श्रितरजनी रजनीरजनी रजनीरजनी करवक्त्रवृते ।

सुनयनविभ्रमर भ्रमरभ्रमर भ्रमरभ्रमराधिपते

जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ ११ ॥

Ayi sumanaḥ sumanaḥ sumanaḥ sumanaḥ sumanohara kāntiyute

Śritarajanī rajanīrajanī rajanīrajanī karavaktravṛte .

Sunayanavibhramara bhramarabhramara bhramarabhramarādhipate

Jaya jaya he mahiṣāsuramardini ramyakapardini śailasute .. 11 ..




सहितमहाहव मल्लमतल्लिक मल्लितरल्लक मल्लरते

विरचितवल्लिक पल्लिकमल्लिक झिल्लिकभिल्लिक वर्गवृते ।

शितकृतफुल्ल समुल्लसितारुण तल्लजपल्लव सल्ललिते

जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ १२ ॥

Sahitamahāhava mallamatallika mallitarallaka mallarate

Viracitavallika pallikamallika jhillikabhillika vargavṛte .

Śitakṛtaphulla samullasitāruṇa tallajapallava sallalite

Jaya jaya he mahiṣāsuramardini ramyakapardini śailasute .. 12 ..




अविरलगण्ड गलन्मदमेदुर मत्तमतङ्गजराजपते

त्रिभुवनभूषण भूतकलानिधि रूपपयोनिधि राजसुते ।

अयि सुदतीजन लालसमानस मोहन मन्मथराजसुते

जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ १३ ॥

Aviralagaṇḍa galanmadamedura mattamataṅgajarājapate

Tribhuvanabhūṣaṇa bhūtakalānidhi rūpapayonidhi rājasute .

Ayi sudatījana lālasamānasa mohana manmatharājasute

Jaya jaya he mahiṣāsuramardini ramyakapardini śailasute .. 13 ..



कमलदलामल कोमलकान्ति कलाकलितामल भाललते

सकलविलास कलानिलयक्रम केलिचलत्कल हंसकुले ।

अलिकुलसङ्कुल कुवलयमण्डल मौलिमिलद्बकुलालिकुले

जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ १४ ॥

Kamaladalāmala komalakānti kalākalitāmala bhālalate

Sakalavilāsa kalānilayakrama kelicalatkala haṃsakule .

Alikulasaṅkula kuvalayamaṇḍala maulimiladbakulālikule

Jaya jaya he mahiṣāsuramardini ramyakapardini śailasute .. 14 ..




करमुरलीरव वीजितकूजित लज्जितकोकिल मञ्जुमते

मिलितपुलिन्द मनोहरगुञ्जित रञ्जितशैल निकुञ्जगते ।

निजगणभूत महाशबरीगण सद्गुणसम्भृत केलितले

जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ १५ ॥

Karamuralīrava vījitakūjita lajjitakokila mañjumate

Militapulinda manoharaguñjita rañjitaśaila nikuñjagate .

Nijagaṇabhūta mahāśabarīgaṇa sadguṇasambhṛta kelitale

Jaya jaya he mahiṣāsuramardini ramyakapardini śailasute .. 15 ..




कटितटपीत दुकूलविचित्र मयुखतिरस्कृत चन्द्ररुचे

प्रणतसुरासुर मौलिमणिस्फुर दंशुलसन्नख चन्द्ररुचे

जितकनकाचल मौलिमदोर्जित निर्भरकुञ्जर कुम्भकुचे

जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ १६ ॥

Kaṭitaṭapīta dukūlavicitra mayukhatiraskṛta candraruce

Praṇatasurāsura maulimaṇisphura daṃśulasannakha candraruce

Jitakanakācala maulimadorjita nirbharakuñjara kumbhakuce

Jaya jaya he mahiṣāsuramardini ramyakapardini śailasute .. 16 ..




विजितसहस्रकरैक सहस्रकरैक सहस्रकरैकनुते

कृतसुरतारक सङ्गरतारक सङ्गरतारक सूनुसुते ।

सुरथसमाधि समानसमाधि समाधिसमाधि सुजातरते ।

जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ १७ ॥

Vijitasahasrakaraika sahasrakaraika sahasrakaraikanute

Kṛtasuratāraka saṅgaratāraka saṅgaratāraka sūnusute .

Surathasamādhi samānasamādhi samādhisamādhi sujātarate .

Jaya jaya he mahiṣāsuramardini ramyakapardini śailasute .. 17 ..




पदकमलं करुणानिलये वरिवस्यति योऽनुदिनं सुशिवे

अयि कमले कमलानिलये कमलानिलयः स कथं न भवेत् ।

तव पदमेव परम्पदमित्यनुशीलयतो मम किं न शिवे

जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ १८ ॥

Padakamalaṃ karuṇānilaye varivasyati yo’nudinaṃ suśive

Ayi kamale kamalānilaye kamalānilayaḥ sa kathaṃ na bhavet .

Tava padameva parampadamityanuśīlayato mama kiṃ na śive

Jaya jaya he mahiṣāsuramardini ramyakapardini śailasute .. 18 ..



कनकल सत्कलसिन्धुजलैरनुषिञ्चति तेगुणरङ्गभुवम्

भजति स किं न शचीकुचकुम्भ तटीपरिरम्भसुखानुभवम् ।

तव चरणं शरणं करवाणि नतामरवाणि निवासि शिवम्

जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ १९ ॥

Kanaka lasatkala sindhujalairanuṣiñ cati teguṇaraṅgabhuvam

Bhajati sa kiṃ na śacīkucakumbha taṭīparirambh asukhānubhavam .

Tava caraṇaṃ śaraṇaṃ karavāṇi natāmaravāṇi nivāsi śivam

Jaya jaya he mahiṣāsuramardini ramyakapardini śailasute .. 19 ..



तव विमलेन्दुकुलं वदनेन्दुमलं सकलं ननु कूलयते

किमु पुरुहूतपुरीन्दु मुखी सुमुखीभिरसौ विमुखीक्रियते ।

मम तु मतं शिवनामधने भवती कृपया किमुत क्रियते

जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ २० ॥

Tava vimalendukulaṃ vadanendumalaṃ sakalaṃ nanu kūlayate

Kimu puruhūtapurīndu mukhī sumukhībhirasau vimukhīkriyate .

Mama tu mataṃ śivanāmadhane bhavatī kṛpayā kimuta kriyate

Jaya jaya he mahiṣāsuramardini ramyakapardini śailasute .. 20 ..


अयि मयि दीनदयालुतया कृपयैव त्वया भवितव्यमुमे

अयि जगतो जननी कृपयासि यथासि तथाऽनुमितासि रते ।

यदुचितमत्र भवत्युररीकुरुतादुरुतापमपाकुरुते

जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ २१॥

Ayi mayi dīna dayālutayā kṛpayaiva tvayā bhavitavyamume

Ayi jagato jananī kṛpayāsi yathāsi tathānumitāsirate .

Yaducitamatra bhavatyurarīkurutādurutāpamapākurute

Jaya jaya he mahiṣāsuramardini ramyakapardini śailasute .. 21 ..

+

      -   or   -

      -   or   -

      NG +234

          Please Select A Playlist

          Add New Playlist

          Share on

          Embed: Love & Light EP

          Custom Size :

          • Default
          • Desktop(300*600)
          • Mobile(300*250)

          Type :

          • HTML/HTML5 (WordPress Supported)
          Get Boomplay Premium
          for
          Payment Method
          Pay With
            Review and pay
            Order Date
            Payment Method
            Due Today
            Flutterwave
              Subscription Successful

              Congratulations! You have successfully activated Boomplay 1 Month Premium.

              Now you have access to all the features of Boomplay App.
              Payment Failed

              Please check your balance and then try again.

              You'll lose your subscription if we don't have a working payment method for your account, so please check your payment details.
              Need help? Contact Boomplay Subscription Support.
              Payment Processing...
              10 s

              Payment is being processed by . Please wait while the order is being comfirmed.

              Payment Processing
              Your order is processing, and it may take up to a few days for the service provider to handle your payment. Please kindly stay tuned and check your order status in ‘User Center’.
              About Order Status